Declension table of ?pāṇḍuravāsin

Deva

NeuterSingularDualPlural
Nominativepāṇḍuravāsi pāṇḍuravāsinī pāṇḍuravāsīni
Vocativepāṇḍuravāsin pāṇḍuravāsi pāṇḍuravāsinī pāṇḍuravāsīni
Accusativepāṇḍuravāsi pāṇḍuravāsinī pāṇḍuravāsīni
Instrumentalpāṇḍuravāsinā pāṇḍuravāsibhyām pāṇḍuravāsibhiḥ
Dativepāṇḍuravāsine pāṇḍuravāsibhyām pāṇḍuravāsibhyaḥ
Ablativepāṇḍuravāsinaḥ pāṇḍuravāsibhyām pāṇḍuravāsibhyaḥ
Genitivepāṇḍuravāsinaḥ pāṇḍuravāsinoḥ pāṇḍuravāsinām
Locativepāṇḍuravāsini pāṇḍuravāsinoḥ pāṇḍuravāsiṣu

Compound pāṇḍuravāsi -

Adverb -pāṇḍuravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria