Declension table of ?pāṇḍuraphalī

Deva

FeminineSingularDualPlural
Nominativepāṇḍuraphalī pāṇḍuraphalyau pāṇḍuraphalyaḥ
Vocativepāṇḍuraphali pāṇḍuraphalyau pāṇḍuraphalyaḥ
Accusativepāṇḍuraphalīm pāṇḍuraphalyau pāṇḍuraphalīḥ
Instrumentalpāṇḍuraphalyā pāṇḍuraphalībhyām pāṇḍuraphalībhiḥ
Dativepāṇḍuraphalyai pāṇḍuraphalībhyām pāṇḍuraphalībhyaḥ
Ablativepāṇḍuraphalyāḥ pāṇḍuraphalībhyām pāṇḍuraphalībhyaḥ
Genitivepāṇḍuraphalyāḥ pāṇḍuraphalyoḥ pāṇḍuraphalīnām
Locativepāṇḍuraphalyām pāṇḍuraphalyoḥ pāṇḍuraphalīṣu

Compound pāṇḍuraphali - pāṇḍuraphalī -

Adverb -pāṇḍuraphali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria