Declension table of ?pāṇḍurapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativepāṇḍurapṛṣṭhā pāṇḍurapṛṣṭhe pāṇḍurapṛṣṭhāḥ
Vocativepāṇḍurapṛṣṭhe pāṇḍurapṛṣṭhe pāṇḍurapṛṣṭhāḥ
Accusativepāṇḍurapṛṣṭhām pāṇḍurapṛṣṭhe pāṇḍurapṛṣṭhāḥ
Instrumentalpāṇḍurapṛṣṭhayā pāṇḍurapṛṣṭhābhyām pāṇḍurapṛṣṭhābhiḥ
Dativepāṇḍurapṛṣṭhāyai pāṇḍurapṛṣṭhābhyām pāṇḍurapṛṣṭhābhyaḥ
Ablativepāṇḍurapṛṣṭhāyāḥ pāṇḍurapṛṣṭhābhyām pāṇḍurapṛṣṭhābhyaḥ
Genitivepāṇḍurapṛṣṭhāyāḥ pāṇḍurapṛṣṭhayoḥ pāṇḍurapṛṣṭhānām
Locativepāṇḍurapṛṣṭhāyām pāṇḍurapṛṣṭhayoḥ pāṇḍurapṛṣṭhāsu

Adverb -pāṇḍurapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria