Declension table of ?pāṇḍurapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativepāṇḍurapṛṣṭham pāṇḍurapṛṣṭhe pāṇḍurapṛṣṭhāni
Vocativepāṇḍurapṛṣṭha pāṇḍurapṛṣṭhe pāṇḍurapṛṣṭhāni
Accusativepāṇḍurapṛṣṭham pāṇḍurapṛṣṭhe pāṇḍurapṛṣṭhāni
Instrumentalpāṇḍurapṛṣṭhena pāṇḍurapṛṣṭhābhyām pāṇḍurapṛṣṭhaiḥ
Dativepāṇḍurapṛṣṭhāya pāṇḍurapṛṣṭhābhyām pāṇḍurapṛṣṭhebhyaḥ
Ablativepāṇḍurapṛṣṭhāt pāṇḍurapṛṣṭhābhyām pāṇḍurapṛṣṭhebhyaḥ
Genitivepāṇḍurapṛṣṭhasya pāṇḍurapṛṣṭhayoḥ pāṇḍurapṛṣṭhānām
Locativepāṇḍurapṛṣṭhe pāṇḍurapṛṣṭhayoḥ pāṇḍurapṛṣṭheṣu

Compound pāṇḍurapṛṣṭha -

Adverb -pāṇḍurapṛṣṭham -pāṇḍurapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria