Declension table of ?pāṇḍuraka

Deva

MasculineSingularDualPlural
Nominativepāṇḍurakaḥ pāṇḍurakau pāṇḍurakāḥ
Vocativepāṇḍuraka pāṇḍurakau pāṇḍurakāḥ
Accusativepāṇḍurakam pāṇḍurakau pāṇḍurakān
Instrumentalpāṇḍurakeṇa pāṇḍurakābhyām pāṇḍurakaiḥ pāṇḍurakebhiḥ
Dativepāṇḍurakāya pāṇḍurakābhyām pāṇḍurakebhyaḥ
Ablativepāṇḍurakāt pāṇḍurakābhyām pāṇḍurakebhyaḥ
Genitivepāṇḍurakasya pāṇḍurakayoḥ pāṇḍurakāṇām
Locativepāṇḍurake pāṇḍurakayoḥ pāṇḍurakeṣu

Compound pāṇḍuraka -

Adverb -pāṇḍurakam -pāṇḍurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria