Declension table of ?pāṇḍuraṅgāṣṭaka

Deva

NeuterSingularDualPlural
Nominativepāṇḍuraṅgāṣṭakam pāṇḍuraṅgāṣṭake pāṇḍuraṅgāṣṭakāni
Vocativepāṇḍuraṅgāṣṭaka pāṇḍuraṅgāṣṭake pāṇḍuraṅgāṣṭakāni
Accusativepāṇḍuraṅgāṣṭakam pāṇḍuraṅgāṣṭake pāṇḍuraṅgāṣṭakāni
Instrumentalpāṇḍuraṅgāṣṭakena pāṇḍuraṅgāṣṭakābhyām pāṇḍuraṅgāṣṭakaiḥ
Dativepāṇḍuraṅgāṣṭakāya pāṇḍuraṅgāṣṭakābhyām pāṇḍuraṅgāṣṭakebhyaḥ
Ablativepāṇḍuraṅgāṣṭakāt pāṇḍuraṅgāṣṭakābhyām pāṇḍuraṅgāṣṭakebhyaḥ
Genitivepāṇḍuraṅgāṣṭakasya pāṇḍuraṅgāṣṭakayoḥ pāṇḍuraṅgāṣṭakānām
Locativepāṇḍuraṅgāṣṭake pāṇḍuraṅgāṣṭakayoḥ pāṇḍuraṅgāṣṭakeṣu

Compound pāṇḍuraṅgāṣṭaka -

Adverb -pāṇḍuraṅgāṣṭakam -pāṇḍuraṅgāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria