Declension table of ?pāṇḍuphala

Deva

MasculineSingularDualPlural
Nominativepāṇḍuphalaḥ pāṇḍuphalau pāṇḍuphalāḥ
Vocativepāṇḍuphala pāṇḍuphalau pāṇḍuphalāḥ
Accusativepāṇḍuphalam pāṇḍuphalau pāṇḍuphalān
Instrumentalpāṇḍuphalena pāṇḍuphalābhyām pāṇḍuphalaiḥ pāṇḍuphalebhiḥ
Dativepāṇḍuphalāya pāṇḍuphalābhyām pāṇḍuphalebhyaḥ
Ablativepāṇḍuphalāt pāṇḍuphalābhyām pāṇḍuphalebhyaḥ
Genitivepāṇḍuphalasya pāṇḍuphalayoḥ pāṇḍuphalānām
Locativepāṇḍuphale pāṇḍuphalayoḥ pāṇḍuphaleṣu

Compound pāṇḍuphala -

Adverb -pāṇḍuphalam -pāṇḍuphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria