Declension table of ?pāṇḍupattrā

Deva

FeminineSingularDualPlural
Nominativepāṇḍupattrā pāṇḍupattre pāṇḍupattrāḥ
Vocativepāṇḍupattre pāṇḍupattre pāṇḍupattrāḥ
Accusativepāṇḍupattrām pāṇḍupattre pāṇḍupattrāḥ
Instrumentalpāṇḍupattrayā pāṇḍupattrābhyām pāṇḍupattrābhiḥ
Dativepāṇḍupattrāyai pāṇḍupattrābhyām pāṇḍupattrābhyaḥ
Ablativepāṇḍupattrāyāḥ pāṇḍupattrābhyām pāṇḍupattrābhyaḥ
Genitivepāṇḍupattrāyāḥ pāṇḍupattrayoḥ pāṇḍupattrāṇām
Locativepāṇḍupattrāyām pāṇḍupattrayoḥ pāṇḍupattrāsu

Adverb -pāṇḍupattram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria