Declension table of ?pāṇḍupatnī

Deva

FeminineSingularDualPlural
Nominativepāṇḍupatnī pāṇḍupatnyau pāṇḍupatnyaḥ
Vocativepāṇḍupatni pāṇḍupatnyau pāṇḍupatnyaḥ
Accusativepāṇḍupatnīm pāṇḍupatnyau pāṇḍupatnīḥ
Instrumentalpāṇḍupatnyā pāṇḍupatnībhyām pāṇḍupatnībhiḥ
Dativepāṇḍupatnyai pāṇḍupatnībhyām pāṇḍupatnībhyaḥ
Ablativepāṇḍupatnyāḥ pāṇḍupatnībhyām pāṇḍupatnībhyaḥ
Genitivepāṇḍupatnyāḥ pāṇḍupatnyoḥ pāṇḍupatnīnām
Locativepāṇḍupatnyām pāṇḍupatnyoḥ pāṇḍupatnīṣu

Compound pāṇḍupatni - pāṇḍupatnī -

Adverb -pāṇḍupatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria