Declension table of ?pāṇḍupṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativepāṇḍupṛṣṭhā pāṇḍupṛṣṭhe pāṇḍupṛṣṭhāḥ
Vocativepāṇḍupṛṣṭhe pāṇḍupṛṣṭhe pāṇḍupṛṣṭhāḥ
Accusativepāṇḍupṛṣṭhām pāṇḍupṛṣṭhe pāṇḍupṛṣṭhāḥ
Instrumentalpāṇḍupṛṣṭhayā pāṇḍupṛṣṭhābhyām pāṇḍupṛṣṭhābhiḥ
Dativepāṇḍupṛṣṭhāyai pāṇḍupṛṣṭhābhyām pāṇḍupṛṣṭhābhyaḥ
Ablativepāṇḍupṛṣṭhāyāḥ pāṇḍupṛṣṭhābhyām pāṇḍupṛṣṭhābhyaḥ
Genitivepāṇḍupṛṣṭhāyāḥ pāṇḍupṛṣṭhayoḥ pāṇḍupṛṣṭhānām
Locativepāṇḍupṛṣṭhāyām pāṇḍupṛṣṭhayoḥ pāṇḍupṛṣṭhāsu

Adverb -pāṇḍupṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria