Declension table of ?pāṇḍumukhī

Deva

FeminineSingularDualPlural
Nominativepāṇḍumukhī pāṇḍumukhyau pāṇḍumukhyaḥ
Vocativepāṇḍumukhi pāṇḍumukhyau pāṇḍumukhyaḥ
Accusativepāṇḍumukhīm pāṇḍumukhyau pāṇḍumukhīḥ
Instrumentalpāṇḍumukhyā pāṇḍumukhībhyām pāṇḍumukhībhiḥ
Dativepāṇḍumukhyai pāṇḍumukhībhyām pāṇḍumukhībhyaḥ
Ablativepāṇḍumukhyāḥ pāṇḍumukhībhyām pāṇḍumukhībhyaḥ
Genitivepāṇḍumukhyāḥ pāṇḍumukhyoḥ pāṇḍumukhīnām
Locativepāṇḍumukhyām pāṇḍumukhyoḥ pāṇḍumukhīṣu

Compound pāṇḍumukhi - pāṇḍumukhī -

Adverb -pāṇḍumukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria