Declension table of ?pāṇḍumukha

Deva

NeuterSingularDualPlural
Nominativepāṇḍumukham pāṇḍumukhe pāṇḍumukhāni
Vocativepāṇḍumukha pāṇḍumukhe pāṇḍumukhāni
Accusativepāṇḍumukham pāṇḍumukhe pāṇḍumukhāni
Instrumentalpāṇḍumukhena pāṇḍumukhābhyām pāṇḍumukhaiḥ
Dativepāṇḍumukhāya pāṇḍumukhābhyām pāṇḍumukhebhyaḥ
Ablativepāṇḍumukhāt pāṇḍumukhābhyām pāṇḍumukhebhyaḥ
Genitivepāṇḍumukhasya pāṇḍumukhayoḥ pāṇḍumukhānām
Locativepāṇḍumukhe pāṇḍumukhayoḥ pāṇḍumukheṣu

Compound pāṇḍumukha -

Adverb -pāṇḍumukham -pāṇḍumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria