Declension table of ?pāṇḍumukha

Deva

MasculineSingularDualPlural
Nominativepāṇḍumukhaḥ pāṇḍumukhau pāṇḍumukhāḥ
Vocativepāṇḍumukha pāṇḍumukhau pāṇḍumukhāḥ
Accusativepāṇḍumukham pāṇḍumukhau pāṇḍumukhān
Instrumentalpāṇḍumukhena pāṇḍumukhābhyām pāṇḍumukhaiḥ pāṇḍumukhebhiḥ
Dativepāṇḍumukhāya pāṇḍumukhābhyām pāṇḍumukhebhyaḥ
Ablativepāṇḍumukhāt pāṇḍumukhābhyām pāṇḍumukhebhyaḥ
Genitivepāṇḍumukhasya pāṇḍumukhayoḥ pāṇḍumukhānām
Locativepāṇḍumukhe pāṇḍumukhayoḥ pāṇḍumukheṣu

Compound pāṇḍumukha -

Adverb -pāṇḍumukham -pāṇḍumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria