Declension table of ?pāṇḍumṛttika

Deva

NeuterSingularDualPlural
Nominativepāṇḍumṛttikam pāṇḍumṛttike pāṇḍumṛttikāni
Vocativepāṇḍumṛttika pāṇḍumṛttike pāṇḍumṛttikāni
Accusativepāṇḍumṛttikam pāṇḍumṛttike pāṇḍumṛttikāni
Instrumentalpāṇḍumṛttikena pāṇḍumṛttikābhyām pāṇḍumṛttikaiḥ
Dativepāṇḍumṛttikāya pāṇḍumṛttikābhyām pāṇḍumṛttikebhyaḥ
Ablativepāṇḍumṛttikāt pāṇḍumṛttikābhyām pāṇḍumṛttikebhyaḥ
Genitivepāṇḍumṛttikasya pāṇḍumṛttikayoḥ pāṇḍumṛttikānām
Locativepāṇḍumṛttike pāṇḍumṛttikayoḥ pāṇḍumṛttikeṣu

Compound pāṇḍumṛttika -

Adverb -pāṇḍumṛttikam -pāṇḍumṛttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria