Declension table of ?pāṇḍulomā

Deva

FeminineSingularDualPlural
Nominativepāṇḍulomā pāṇḍulome pāṇḍulomāḥ
Vocativepāṇḍulome pāṇḍulome pāṇḍulomāḥ
Accusativepāṇḍulomām pāṇḍulome pāṇḍulomāḥ
Instrumentalpāṇḍulomayā pāṇḍulomābhyām pāṇḍulomābhiḥ
Dativepāṇḍulomāyai pāṇḍulomābhyām pāṇḍulomābhyaḥ
Ablativepāṇḍulomāyāḥ pāṇḍulomābhyām pāṇḍulomābhyaḥ
Genitivepāṇḍulomāyāḥ pāṇḍulomayoḥ pāṇḍulomānām
Locativepāṇḍulomāyām pāṇḍulomayoḥ pāṇḍulomāsu

Adverb -pāṇḍulomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria