Declension table of ?pāṇḍukin

Deva

MasculineSingularDualPlural
Nominativepāṇḍukī pāṇḍukinau pāṇḍukinaḥ
Vocativepāṇḍukin pāṇḍukinau pāṇḍukinaḥ
Accusativepāṇḍukinam pāṇḍukinau pāṇḍukinaḥ
Instrumentalpāṇḍukinā pāṇḍukibhyām pāṇḍukibhiḥ
Dativepāṇḍukine pāṇḍukibhyām pāṇḍukibhyaḥ
Ablativepāṇḍukinaḥ pāṇḍukibhyām pāṇḍukibhyaḥ
Genitivepāṇḍukinaḥ pāṇḍukinoḥ pāṇḍukinām
Locativepāṇḍukini pāṇḍukinoḥ pāṇḍukiṣu

Compound pāṇḍuki -

Adverb -pāṇḍuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria