Declension table of ?pāṇḍukambalasaṃvṛtā

Deva

FeminineSingularDualPlural
Nominativepāṇḍukambalasaṃvṛtā pāṇḍukambalasaṃvṛte pāṇḍukambalasaṃvṛtāḥ
Vocativepāṇḍukambalasaṃvṛte pāṇḍukambalasaṃvṛte pāṇḍukambalasaṃvṛtāḥ
Accusativepāṇḍukambalasaṃvṛtām pāṇḍukambalasaṃvṛte pāṇḍukambalasaṃvṛtāḥ
Instrumentalpāṇḍukambalasaṃvṛtayā pāṇḍukambalasaṃvṛtābhyām pāṇḍukambalasaṃvṛtābhiḥ
Dativepāṇḍukambalasaṃvṛtāyai pāṇḍukambalasaṃvṛtābhyām pāṇḍukambalasaṃvṛtābhyaḥ
Ablativepāṇḍukambalasaṃvṛtāyāḥ pāṇḍukambalasaṃvṛtābhyām pāṇḍukambalasaṃvṛtābhyaḥ
Genitivepāṇḍukambalasaṃvṛtāyāḥ pāṇḍukambalasaṃvṛtayoḥ pāṇḍukambalasaṃvṛtānām
Locativepāṇḍukambalasaṃvṛtāyām pāṇḍukambalasaṃvṛtayoḥ pāṇḍukambalasaṃvṛtāsu

Adverb -pāṇḍukambalasaṃvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria