Declension table of ?pāṇḍuka

Deva

NeuterSingularDualPlural
Nominativepāṇḍukam pāṇḍuke pāṇḍukāni
Vocativepāṇḍuka pāṇḍuke pāṇḍukāni
Accusativepāṇḍukam pāṇḍuke pāṇḍukāni
Instrumentalpāṇḍukena pāṇḍukābhyām pāṇḍukaiḥ
Dativepāṇḍukāya pāṇḍukābhyām pāṇḍukebhyaḥ
Ablativepāṇḍukāt pāṇḍukābhyām pāṇḍukebhyaḥ
Genitivepāṇḍukasya pāṇḍukayoḥ pāṇḍukānām
Locativepāṇḍuke pāṇḍukayoḥ pāṇḍukeṣu

Compound pāṇḍuka -

Adverb -pāṇḍukam -pāṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria