Declension table of ?pāṇḍuka

Deva

MasculineSingularDualPlural
Nominativepāṇḍukaḥ pāṇḍukau pāṇḍukāḥ
Vocativepāṇḍuka pāṇḍukau pāṇḍukāḥ
Accusativepāṇḍukam pāṇḍukau pāṇḍukān
Instrumentalpāṇḍukena pāṇḍukābhyām pāṇḍukaiḥ pāṇḍukebhiḥ
Dativepāṇḍukāya pāṇḍukābhyām pāṇḍukebhyaḥ
Ablativepāṇḍukāt pāṇḍukābhyām pāṇḍukebhyaḥ
Genitivepāṇḍukasya pāṇḍukayoḥ pāṇḍukānām
Locativepāṇḍuke pāṇḍukayoḥ pāṇḍukeṣu

Compound pāṇḍuka -

Adverb -pāṇḍukam -pāṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria