Declension table of ?pāṇḍudāsa

Deva

MasculineSingularDualPlural
Nominativepāṇḍudāsaḥ pāṇḍudāsau pāṇḍudāsāḥ
Vocativepāṇḍudāsa pāṇḍudāsau pāṇḍudāsāḥ
Accusativepāṇḍudāsam pāṇḍudāsau pāṇḍudāsān
Instrumentalpāṇḍudāsena pāṇḍudāsābhyām pāṇḍudāsaiḥ pāṇḍudāsebhiḥ
Dativepāṇḍudāsāya pāṇḍudāsābhyām pāṇḍudāsebhyaḥ
Ablativepāṇḍudāsāt pāṇḍudāsābhyām pāṇḍudāsebhyaḥ
Genitivepāṇḍudāsasya pāṇḍudāsayoḥ pāṇḍudāsānām
Locativepāṇḍudāse pāṇḍudāsayoḥ pāṇḍudāseṣu

Compound pāṇḍudāsa -

Adverb -pāṇḍudāsam -pāṇḍudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria