Declension table of ?pāṇḍubhūma

Deva

MasculineSingularDualPlural
Nominativepāṇḍubhūmaḥ pāṇḍubhūmau pāṇḍubhūmāḥ
Vocativepāṇḍubhūma pāṇḍubhūmau pāṇḍubhūmāḥ
Accusativepāṇḍubhūmam pāṇḍubhūmau pāṇḍubhūmān
Instrumentalpāṇḍubhūmena pāṇḍubhūmābhyām pāṇḍubhūmaiḥ pāṇḍubhūmebhiḥ
Dativepāṇḍubhūmāya pāṇḍubhūmābhyām pāṇḍubhūmebhyaḥ
Ablativepāṇḍubhūmāt pāṇḍubhūmābhyām pāṇḍubhūmebhyaḥ
Genitivepāṇḍubhūmasya pāṇḍubhūmayoḥ pāṇḍubhūmānām
Locativepāṇḍubhūme pāṇḍubhūmayoḥ pāṇḍubhūmeṣu

Compound pāṇḍubhūma -

Adverb -pāṇḍubhūmam -pāṇḍubhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria