Declension table of ?pāṇḍubhāva

Deva

MasculineSingularDualPlural
Nominativepāṇḍubhāvaḥ pāṇḍubhāvau pāṇḍubhāvāḥ
Vocativepāṇḍubhāva pāṇḍubhāvau pāṇḍubhāvāḥ
Accusativepāṇḍubhāvam pāṇḍubhāvau pāṇḍubhāvān
Instrumentalpāṇḍubhāvena pāṇḍubhāvābhyām pāṇḍubhāvaiḥ pāṇḍubhāvebhiḥ
Dativepāṇḍubhāvāya pāṇḍubhāvābhyām pāṇḍubhāvebhyaḥ
Ablativepāṇḍubhāvāt pāṇḍubhāvābhyām pāṇḍubhāvebhyaḥ
Genitivepāṇḍubhāvasya pāṇḍubhāvayoḥ pāṇḍubhāvānām
Locativepāṇḍubhāve pāṇḍubhāvayoḥ pāṇḍubhāveṣu

Compound pāṇḍubhāva -

Adverb -pāṇḍubhāvam -pāṇḍubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria