Declension table of ?pāṇḍityadarpaṇa

Deva

MasculineSingularDualPlural
Nominativepāṇḍityadarpaṇaḥ pāṇḍityadarpaṇau pāṇḍityadarpaṇāḥ
Vocativepāṇḍityadarpaṇa pāṇḍityadarpaṇau pāṇḍityadarpaṇāḥ
Accusativepāṇḍityadarpaṇam pāṇḍityadarpaṇau pāṇḍityadarpaṇān
Instrumentalpāṇḍityadarpaṇena pāṇḍityadarpaṇābhyām pāṇḍityadarpaṇaiḥ pāṇḍityadarpaṇebhiḥ
Dativepāṇḍityadarpaṇāya pāṇḍityadarpaṇābhyām pāṇḍityadarpaṇebhyaḥ
Ablativepāṇḍityadarpaṇāt pāṇḍityadarpaṇābhyām pāṇḍityadarpaṇebhyaḥ
Genitivepāṇḍityadarpaṇasya pāṇḍityadarpaṇayoḥ pāṇḍityadarpaṇānām
Locativepāṇḍityadarpaṇe pāṇḍityadarpaṇayoḥ pāṇḍityadarpaṇeṣu

Compound pāṇḍityadarpaṇa -

Adverb -pāṇḍityadarpaṇam -pāṇḍityadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria