Declension table of ?pāṇḍavika

Deva

MasculineSingularDualPlural
Nominativepāṇḍavikaḥ pāṇḍavikau pāṇḍavikāḥ
Vocativepāṇḍavika pāṇḍavikau pāṇḍavikāḥ
Accusativepāṇḍavikam pāṇḍavikau pāṇḍavikān
Instrumentalpāṇḍavikena pāṇḍavikābhyām pāṇḍavikaiḥ pāṇḍavikebhiḥ
Dativepāṇḍavikāya pāṇḍavikābhyām pāṇḍavikebhyaḥ
Ablativepāṇḍavikāt pāṇḍavikābhyām pāṇḍavikebhyaḥ
Genitivepāṇḍavikasya pāṇḍavikayoḥ pāṇḍavikānām
Locativepāṇḍavike pāṇḍavikayoḥ pāṇḍavikeṣu

Compound pāṇḍavika -

Adverb -pāṇḍavikam -pāṇḍavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria