Declension table of ?pāṇḍavīya

Deva

NeuterSingularDualPlural
Nominativepāṇḍavīyam pāṇḍavīye pāṇḍavīyāni
Vocativepāṇḍavīya pāṇḍavīye pāṇḍavīyāni
Accusativepāṇḍavīyam pāṇḍavīye pāṇḍavīyāni
Instrumentalpāṇḍavīyena pāṇḍavīyābhyām pāṇḍavīyaiḥ
Dativepāṇḍavīyāya pāṇḍavīyābhyām pāṇḍavīyebhyaḥ
Ablativepāṇḍavīyāt pāṇḍavīyābhyām pāṇḍavīyebhyaḥ
Genitivepāṇḍavīyasya pāṇḍavīyayoḥ pāṇḍavīyānām
Locativepāṇḍavīye pāṇḍavīyayoḥ pāṇḍavīyeṣu

Compound pāṇḍavīya -

Adverb -pāṇḍavīyam -pāṇḍavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria