Declension table of ?pāṇḍavīya

Deva

MasculineSingularDualPlural
Nominativepāṇḍavīyaḥ pāṇḍavīyau pāṇḍavīyāḥ
Vocativepāṇḍavīya pāṇḍavīyau pāṇḍavīyāḥ
Accusativepāṇḍavīyam pāṇḍavīyau pāṇḍavīyān
Instrumentalpāṇḍavīyena pāṇḍavīyābhyām pāṇḍavīyaiḥ pāṇḍavīyebhiḥ
Dativepāṇḍavīyāya pāṇḍavīyābhyām pāṇḍavīyebhyaḥ
Ablativepāṇḍavīyāt pāṇḍavīyābhyām pāṇḍavīyebhyaḥ
Genitivepāṇḍavīyasya pāṇḍavīyayoḥ pāṇḍavīyānām
Locativepāṇḍavīye pāṇḍavīyayoḥ pāṇḍavīyeṣu

Compound pāṇḍavīya -

Adverb -pāṇḍavīyam -pāṇḍavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria