Declension table of ?pāṇḍavī

Deva

FeminineSingularDualPlural
Nominativepāṇḍavī pāṇḍavyau pāṇḍavyaḥ
Vocativepāṇḍavi pāṇḍavyau pāṇḍavyaḥ
Accusativepāṇḍavīm pāṇḍavyau pāṇḍavīḥ
Instrumentalpāṇḍavyā pāṇḍavībhyām pāṇḍavībhiḥ
Dativepāṇḍavyai pāṇḍavībhyām pāṇḍavībhyaḥ
Ablativepāṇḍavyāḥ pāṇḍavībhyām pāṇḍavībhyaḥ
Genitivepāṇḍavyāḥ pāṇḍavyoḥ pāṇḍavīnām
Locativepāṇḍavyām pāṇḍavyoḥ pāṇḍavīṣu

Compound pāṇḍavi - pāṇḍavī -

Adverb -pāṇḍavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria