Declension table of ?pāṇḍaveya

Deva

NeuterSingularDualPlural
Nominativepāṇḍaveyam pāṇḍaveye pāṇḍaveyāni
Vocativepāṇḍaveya pāṇḍaveye pāṇḍaveyāni
Accusativepāṇḍaveyam pāṇḍaveye pāṇḍaveyāni
Instrumentalpāṇḍaveyena pāṇḍaveyābhyām pāṇḍaveyaiḥ
Dativepāṇḍaveyāya pāṇḍaveyābhyām pāṇḍaveyebhyaḥ
Ablativepāṇḍaveyāt pāṇḍaveyābhyām pāṇḍaveyebhyaḥ
Genitivepāṇḍaveyasya pāṇḍaveyayoḥ pāṇḍaveyānām
Locativepāṇḍaveye pāṇḍaveyayoḥ pāṇḍaveyeṣu

Compound pāṇḍaveya -

Adverb -pāṇḍaveyam -pāṇḍaveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria