Declension table of ?pāṇḍaveya

Deva

MasculineSingularDualPlural
Nominativepāṇḍaveyaḥ pāṇḍaveyau pāṇḍaveyāḥ
Vocativepāṇḍaveya pāṇḍaveyau pāṇḍaveyāḥ
Accusativepāṇḍaveyam pāṇḍaveyau pāṇḍaveyān
Instrumentalpāṇḍaveyena pāṇḍaveyābhyām pāṇḍaveyaiḥ pāṇḍaveyebhiḥ
Dativepāṇḍaveyāya pāṇḍaveyābhyām pāṇḍaveyebhyaḥ
Ablativepāṇḍaveyāt pāṇḍaveyābhyām pāṇḍaveyebhyaḥ
Genitivepāṇḍaveyasya pāṇḍaveyayoḥ pāṇḍaveyānām
Locativepāṇḍaveye pāṇḍaveyayoḥ pāṇḍaveyeṣu

Compound pāṇḍaveya -

Adverb -pāṇḍaveyam -pāṇḍaveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria