Declension table of ?pāṇḍavapratāpa

Deva

MasculineSingularDualPlural
Nominativepāṇḍavapratāpaḥ pāṇḍavapratāpau pāṇḍavapratāpāḥ
Vocativepāṇḍavapratāpa pāṇḍavapratāpau pāṇḍavapratāpāḥ
Accusativepāṇḍavapratāpam pāṇḍavapratāpau pāṇḍavapratāpān
Instrumentalpāṇḍavapratāpena pāṇḍavapratāpābhyām pāṇḍavapratāpaiḥ pāṇḍavapratāpebhiḥ
Dativepāṇḍavapratāpāya pāṇḍavapratāpābhyām pāṇḍavapratāpebhyaḥ
Ablativepāṇḍavapratāpāt pāṇḍavapratāpābhyām pāṇḍavapratāpebhyaḥ
Genitivepāṇḍavapratāpasya pāṇḍavapratāpayoḥ pāṇḍavapratāpānām
Locativepāṇḍavapratāpe pāṇḍavapratāpayoḥ pāṇḍavapratāpeṣu

Compound pāṇḍavapratāpa -

Adverb -pāṇḍavapratāpam -pāṇḍavapratāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria