Declension table of ?pāṇḍavanakula

Deva

MasculineSingularDualPlural
Nominativepāṇḍavanakulaḥ pāṇḍavanakulau pāṇḍavanakulāḥ
Vocativepāṇḍavanakula pāṇḍavanakulau pāṇḍavanakulāḥ
Accusativepāṇḍavanakulam pāṇḍavanakulau pāṇḍavanakulān
Instrumentalpāṇḍavanakulena pāṇḍavanakulābhyām pāṇḍavanakulaiḥ pāṇḍavanakulebhiḥ
Dativepāṇḍavanakulāya pāṇḍavanakulābhyām pāṇḍavanakulebhyaḥ
Ablativepāṇḍavanakulāt pāṇḍavanakulābhyām pāṇḍavanakulebhyaḥ
Genitivepāṇḍavanakulasya pāṇḍavanakulayoḥ pāṇḍavanakulānām
Locativepāṇḍavanakule pāṇḍavanakulayoḥ pāṇḍavanakuleṣu

Compound pāṇḍavanakula -

Adverb -pāṇḍavanakulam -pāṇḍavanakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria