Declension table of ?pāṇḍavakulaprasūtā

Deva

FeminineSingularDualPlural
Nominativepāṇḍavakulaprasūtā pāṇḍavakulaprasūte pāṇḍavakulaprasūtāḥ
Vocativepāṇḍavakulaprasūte pāṇḍavakulaprasūte pāṇḍavakulaprasūtāḥ
Accusativepāṇḍavakulaprasūtām pāṇḍavakulaprasūte pāṇḍavakulaprasūtāḥ
Instrumentalpāṇḍavakulaprasūtayā pāṇḍavakulaprasūtābhyām pāṇḍavakulaprasūtābhiḥ
Dativepāṇḍavakulaprasūtāyai pāṇḍavakulaprasūtābhyām pāṇḍavakulaprasūtābhyaḥ
Ablativepāṇḍavakulaprasūtāyāḥ pāṇḍavakulaprasūtābhyām pāṇḍavakulaprasūtābhyaḥ
Genitivepāṇḍavakulaprasūtāyāḥ pāṇḍavakulaprasūtayoḥ pāṇḍavakulaprasūtānām
Locativepāṇḍavakulaprasūtāyām pāṇḍavakulaprasūtayoḥ pāṇḍavakulaprasūtāsu

Adverb -pāṇḍavakulaprasūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria