Declension table of ?pāṇḍavacarita

Deva

NeuterSingularDualPlural
Nominativepāṇḍavacaritam pāṇḍavacarite pāṇḍavacaritāni
Vocativepāṇḍavacarita pāṇḍavacarite pāṇḍavacaritāni
Accusativepāṇḍavacaritam pāṇḍavacarite pāṇḍavacaritāni
Instrumentalpāṇḍavacaritena pāṇḍavacaritābhyām pāṇḍavacaritaiḥ
Dativepāṇḍavacaritāya pāṇḍavacaritābhyām pāṇḍavacaritebhyaḥ
Ablativepāṇḍavacaritāt pāṇḍavacaritābhyām pāṇḍavacaritebhyaḥ
Genitivepāṇḍavacaritasya pāṇḍavacaritayoḥ pāṇḍavacaritānām
Locativepāṇḍavacarite pāṇḍavacaritayoḥ pāṇḍavacariteṣu

Compound pāṇḍavacarita -

Adverb -pāṇḍavacaritam -pāṇḍavacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria