Declension table of ?pāṇḍavānīka

Deva

NeuterSingularDualPlural
Nominativepāṇḍavānīkam pāṇḍavānīke pāṇḍavānīkāni
Vocativepāṇḍavānīka pāṇḍavānīke pāṇḍavānīkāni
Accusativepāṇḍavānīkam pāṇḍavānīke pāṇḍavānīkāni
Instrumentalpāṇḍavānīkena pāṇḍavānīkābhyām pāṇḍavānīkaiḥ
Dativepāṇḍavānīkāya pāṇḍavānīkābhyām pāṇḍavānīkebhyaḥ
Ablativepāṇḍavānīkāt pāṇḍavānīkābhyām pāṇḍavānīkebhyaḥ
Genitivepāṇḍavānīkasya pāṇḍavānīkayoḥ pāṇḍavānīkānām
Locativepāṇḍavānīke pāṇḍavānīkayoḥ pāṇḍavānīkeṣu

Compound pāṇḍavānīka -

Adverb -pāṇḍavānīkam -pāṇḍavānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria