Declension table of ?pāṇḍavānanda

Deva

MasculineSingularDualPlural
Nominativepāṇḍavānandaḥ pāṇḍavānandau pāṇḍavānandāḥ
Vocativepāṇḍavānanda pāṇḍavānandau pāṇḍavānandāḥ
Accusativepāṇḍavānandam pāṇḍavānandau pāṇḍavānandān
Instrumentalpāṇḍavānandena pāṇḍavānandābhyām pāṇḍavānandaiḥ pāṇḍavānandebhiḥ
Dativepāṇḍavānandāya pāṇḍavānandābhyām pāṇḍavānandebhyaḥ
Ablativepāṇḍavānandāt pāṇḍavānandābhyām pāṇḍavānandebhyaḥ
Genitivepāṇḍavānandasya pāṇḍavānandayoḥ pāṇḍavānandānām
Locativepāṇḍavānande pāṇḍavānandayoḥ pāṇḍavānandeṣu

Compound pāṇḍavānanda -

Adverb -pāṇḍavānandam -pāṇḍavānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria