Declension table of ?pāṇḍaretara

Deva

NeuterSingularDualPlural
Nominativepāṇḍaretaram pāṇḍaretare pāṇḍaretarāṇi
Vocativepāṇḍaretara pāṇḍaretare pāṇḍaretarāṇi
Accusativepāṇḍaretaram pāṇḍaretare pāṇḍaretarāṇi
Instrumentalpāṇḍaretareṇa pāṇḍaretarābhyām pāṇḍaretaraiḥ
Dativepāṇḍaretarāya pāṇḍaretarābhyām pāṇḍaretarebhyaḥ
Ablativepāṇḍaretarāt pāṇḍaretarābhyām pāṇḍaretarebhyaḥ
Genitivepāṇḍaretarasya pāṇḍaretarayoḥ pāṇḍaretarāṇām
Locativepāṇḍaretare pāṇḍaretarayoḥ pāṇḍaretareṣu

Compound pāṇḍaretara -

Adverb -pāṇḍaretaram -pāṇḍaretarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria