Declension table of ?pāṇḍaravāsinī

Deva

FeminineSingularDualPlural
Nominativepāṇḍaravāsinī pāṇḍaravāsinyau pāṇḍaravāsinyaḥ
Vocativepāṇḍaravāsini pāṇḍaravāsinyau pāṇḍaravāsinyaḥ
Accusativepāṇḍaravāsinīm pāṇḍaravāsinyau pāṇḍaravāsinīḥ
Instrumentalpāṇḍaravāsinyā pāṇḍaravāsinībhyām pāṇḍaravāsinībhiḥ
Dativepāṇḍaravāsinyai pāṇḍaravāsinībhyām pāṇḍaravāsinībhyaḥ
Ablativepāṇḍaravāsinyāḥ pāṇḍaravāsinībhyām pāṇḍaravāsinībhyaḥ
Genitivepāṇḍaravāsinyāḥ pāṇḍaravāsinyoḥ pāṇḍaravāsinīnām
Locativepāṇḍaravāsinyām pāṇḍaravāsinyoḥ pāṇḍaravāsinīṣu

Compound pāṇḍaravāsini - pāṇḍaravāsinī -

Adverb -pāṇḍaravāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria