Declension table of ?pāṇḍaravāsin

Deva

NeuterSingularDualPlural
Nominativepāṇḍaravāsi pāṇḍaravāsinī pāṇḍaravāsīni
Vocativepāṇḍaravāsin pāṇḍaravāsi pāṇḍaravāsinī pāṇḍaravāsīni
Accusativepāṇḍaravāsi pāṇḍaravāsinī pāṇḍaravāsīni
Instrumentalpāṇḍaravāsinā pāṇḍaravāsibhyām pāṇḍaravāsibhiḥ
Dativepāṇḍaravāsine pāṇḍaravāsibhyām pāṇḍaravāsibhyaḥ
Ablativepāṇḍaravāsinaḥ pāṇḍaravāsibhyām pāṇḍaravāsibhyaḥ
Genitivepāṇḍaravāsinaḥ pāṇḍaravāsinoḥ pāṇḍaravāsinām
Locativepāṇḍaravāsini pāṇḍaravāsinoḥ pāṇḍaravāsiṣu

Compound pāṇḍaravāsi -

Adverb -pāṇḍaravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria