Declension table of ?pāṇḍaravāsin

Deva

MasculineSingularDualPlural
Nominativepāṇḍaravāsī pāṇḍaravāsinau pāṇḍaravāsinaḥ
Vocativepāṇḍaravāsin pāṇḍaravāsinau pāṇḍaravāsinaḥ
Accusativepāṇḍaravāsinam pāṇḍaravāsinau pāṇḍaravāsinaḥ
Instrumentalpāṇḍaravāsinā pāṇḍaravāsibhyām pāṇḍaravāsibhiḥ
Dativepāṇḍaravāsine pāṇḍaravāsibhyām pāṇḍaravāsibhyaḥ
Ablativepāṇḍaravāsinaḥ pāṇḍaravāsibhyām pāṇḍaravāsibhyaḥ
Genitivepāṇḍaravāsinaḥ pāṇḍaravāsinoḥ pāṇḍaravāsinām
Locativepāṇḍaravāsini pāṇḍaravāsinoḥ pāṇḍaravāsiṣu

Compound pāṇḍaravāsi -

Adverb -pāṇḍaravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria