Declension table of ?pāṇḍarapuṣpikā

Deva

FeminineSingularDualPlural
Nominativepāṇḍarapuṣpikā pāṇḍarapuṣpike pāṇḍarapuṣpikāḥ
Vocativepāṇḍarapuṣpike pāṇḍarapuṣpike pāṇḍarapuṣpikāḥ
Accusativepāṇḍarapuṣpikām pāṇḍarapuṣpike pāṇḍarapuṣpikāḥ
Instrumentalpāṇḍarapuṣpikayā pāṇḍarapuṣpikābhyām pāṇḍarapuṣpikābhiḥ
Dativepāṇḍarapuṣpikāyai pāṇḍarapuṣpikābhyām pāṇḍarapuṣpikābhyaḥ
Ablativepāṇḍarapuṣpikāyāḥ pāṇḍarapuṣpikābhyām pāṇḍarapuṣpikābhyaḥ
Genitivepāṇḍarapuṣpikāyāḥ pāṇḍarapuṣpikayoḥ pāṇḍarapuṣpikāṇām
Locativepāṇḍarapuṣpikāyām pāṇḍarapuṣpikayoḥ pāṇḍarapuṣpikāsu

Adverb -pāṇḍarapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria