Declension table of ?pāṇḍaradanta

Deva

NeuterSingularDualPlural
Nominativepāṇḍaradantam pāṇḍaradante pāṇḍaradantāni
Vocativepāṇḍaradanta pāṇḍaradante pāṇḍaradantāni
Accusativepāṇḍaradantam pāṇḍaradante pāṇḍaradantāni
Instrumentalpāṇḍaradantena pāṇḍaradantābhyām pāṇḍaradantaiḥ
Dativepāṇḍaradantāya pāṇḍaradantābhyām pāṇḍaradantebhyaḥ
Ablativepāṇḍaradantāt pāṇḍaradantābhyām pāṇḍaradantebhyaḥ
Genitivepāṇḍaradantasya pāṇḍaradantayoḥ pāṇḍaradantānām
Locativepāṇḍaradante pāṇḍaradantayoḥ pāṇḍaradanteṣu

Compound pāṇḍaradanta -

Adverb -pāṇḍaradantam -pāṇḍaradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria