Declension table of ?pāṇḍaradanta

Deva

MasculineSingularDualPlural
Nominativepāṇḍaradantaḥ pāṇḍaradantau pāṇḍaradantāḥ
Vocativepāṇḍaradanta pāṇḍaradantau pāṇḍaradantāḥ
Accusativepāṇḍaradantam pāṇḍaradantau pāṇḍaradantān
Instrumentalpāṇḍaradantena pāṇḍaradantābhyām pāṇḍaradantaiḥ pāṇḍaradantebhiḥ
Dativepāṇḍaradantāya pāṇḍaradantābhyām pāṇḍaradantebhyaḥ
Ablativepāṇḍaradantāt pāṇḍaradantābhyām pāṇḍaradantebhyaḥ
Genitivepāṇḍaradantasya pāṇḍaradantayoḥ pāṇḍaradantānām
Locativepāṇḍaradante pāṇḍaradantayoḥ pāṇḍaradanteṣu

Compound pāṇḍaradanta -

Adverb -pāṇḍaradantam -pāṇḍaradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria