Declension table of ?pāṇḍarabhikṣu

Deva

MasculineSingularDualPlural
Nominativepāṇḍarabhikṣuḥ pāṇḍarabhikṣū pāṇḍarabhikṣavaḥ
Vocativepāṇḍarabhikṣo pāṇḍarabhikṣū pāṇḍarabhikṣavaḥ
Accusativepāṇḍarabhikṣum pāṇḍarabhikṣū pāṇḍarabhikṣūn
Instrumentalpāṇḍarabhikṣuṇā pāṇḍarabhikṣubhyām pāṇḍarabhikṣubhiḥ
Dativepāṇḍarabhikṣave pāṇḍarabhikṣubhyām pāṇḍarabhikṣubhyaḥ
Ablativepāṇḍarabhikṣoḥ pāṇḍarabhikṣubhyām pāṇḍarabhikṣubhyaḥ
Genitivepāṇḍarabhikṣoḥ pāṇḍarabhikṣvoḥ pāṇḍarabhikṣūṇām
Locativepāṇḍarabhikṣau pāṇḍarabhikṣvoḥ pāṇḍarabhikṣuṣu

Compound pāṇḍarabhikṣu -

Adverb -pāṇḍarabhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria