Declension table of ?pāṇḍalameghā

Deva

FeminineSingularDualPlural
Nominativepāṇḍalameghā pāṇḍalameghe pāṇḍalameghāḥ
Vocativepāṇḍalameghe pāṇḍalameghe pāṇḍalameghāḥ
Accusativepāṇḍalameghām pāṇḍalameghe pāṇḍalameghāḥ
Instrumentalpāṇḍalameghayā pāṇḍalameghābhyām pāṇḍalameghābhiḥ
Dativepāṇḍalameghāyai pāṇḍalameghābhyām pāṇḍalameghābhyaḥ
Ablativepāṇḍalameghāyāḥ pāṇḍalameghābhyām pāṇḍalameghābhyaḥ
Genitivepāṇḍalameghāyāḥ pāṇḍalameghayoḥ pāṇḍalameghānām
Locativepāṇḍalameghāyām pāṇḍalameghayoḥ pāṇḍalameghāsu

Adverb -pāṇḍalamegham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria