Declension table of ?pāṇḍa

Deva

MasculineSingularDualPlural
Nominativepāṇḍaḥ pāṇḍau pāṇḍāḥ
Vocativepāṇḍa pāṇḍau pāṇḍāḥ
Accusativepāṇḍam pāṇḍau pāṇḍān
Instrumentalpāṇḍena pāṇḍābhyām pāṇḍaiḥ pāṇḍebhiḥ
Dativepāṇḍāya pāṇḍābhyām pāṇḍebhyaḥ
Ablativepāṇḍāt pāṇḍābhyām pāṇḍebhyaḥ
Genitivepāṇḍasya pāṇḍayoḥ pāṇḍānām
Locativepāṇḍe pāṇḍayoḥ pāṇḍeṣu

Compound pāṇḍa -

Adverb -pāṇḍam -pāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria