Declension table of ?pāṃsuvarṣa

Deva

NeuterSingularDualPlural
Nominativepāṃsuvarṣam pāṃsuvarṣe pāṃsuvarṣāṇi
Vocativepāṃsuvarṣa pāṃsuvarṣe pāṃsuvarṣāṇi
Accusativepāṃsuvarṣam pāṃsuvarṣe pāṃsuvarṣāṇi
Instrumentalpāṃsuvarṣeṇa pāṃsuvarṣābhyām pāṃsuvarṣaiḥ
Dativepāṃsuvarṣāya pāṃsuvarṣābhyām pāṃsuvarṣebhyaḥ
Ablativepāṃsuvarṣāt pāṃsuvarṣābhyām pāṃsuvarṣebhyaḥ
Genitivepāṃsuvarṣasya pāṃsuvarṣayoḥ pāṃsuvarṣāṇām
Locativepāṃsuvarṣe pāṃsuvarṣayoḥ pāṃsuvarṣeṣu

Compound pāṃsuvarṣa -

Adverb -pāṃsuvarṣam -pāṃsuvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria