Declension table of ?pāṃsūtkara

Deva

NeuterSingularDualPlural
Nominativepāṃsūtkaram pāṃsūtkare pāṃsūtkarāṇi
Vocativepāṃsūtkara pāṃsūtkare pāṃsūtkarāṇi
Accusativepāṃsūtkaram pāṃsūtkare pāṃsūtkarāṇi
Instrumentalpāṃsūtkareṇa pāṃsūtkarābhyām pāṃsūtkaraiḥ
Dativepāṃsūtkarāya pāṃsūtkarābhyām pāṃsūtkarebhyaḥ
Ablativepāṃsūtkarāt pāṃsūtkarābhyām pāṃsūtkarebhyaḥ
Genitivepāṃsūtkarasya pāṃsūtkarayoḥ pāṃsūtkarāṇām
Locativepāṃsūtkare pāṃsūtkarayoḥ pāṃsūtkareṣu

Compound pāṃsūtkara -

Adverb -pāṃsūtkaram -pāṃsūtkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria