Declension table of ?pāṃsūtkara

Deva

MasculineSingularDualPlural
Nominativepāṃsūtkaraḥ pāṃsūtkarau pāṃsūtkarāḥ
Vocativepāṃsūtkara pāṃsūtkarau pāṃsūtkarāḥ
Accusativepāṃsūtkaram pāṃsūtkarau pāṃsūtkarān
Instrumentalpāṃsūtkareṇa pāṃsūtkarābhyām pāṃsūtkaraiḥ pāṃsūtkarebhiḥ
Dativepāṃsūtkarāya pāṃsūtkarābhyām pāṃsūtkarebhyaḥ
Ablativepāṃsūtkarāt pāṃsūtkarābhyām pāṃsūtkarebhyaḥ
Genitivepāṃsūtkarasya pāṃsūtkarayoḥ pāṃsūtkarāṇām
Locativepāṃsūtkare pāṃsūtkarayoḥ pāṃsūtkareṣu

Compound pāṃsūtkara -

Adverb -pāṃsūtkaram -pāṃsūtkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria