Declension table of ?pāṃsusamūhana

Deva

NeuterSingularDualPlural
Nominativepāṃsusamūhanam pāṃsusamūhane pāṃsusamūhanāni
Vocativepāṃsusamūhana pāṃsusamūhane pāṃsusamūhanāni
Accusativepāṃsusamūhanam pāṃsusamūhane pāṃsusamūhanāni
Instrumentalpāṃsusamūhanena pāṃsusamūhanābhyām pāṃsusamūhanaiḥ
Dativepāṃsusamūhanāya pāṃsusamūhanābhyām pāṃsusamūhanebhyaḥ
Ablativepāṃsusamūhanāt pāṃsusamūhanābhyām pāṃsusamūhanebhyaḥ
Genitivepāṃsusamūhanasya pāṃsusamūhanayoḥ pāṃsusamūhanānām
Locativepāṃsusamūhane pāṃsusamūhanayoḥ pāṃsusamūhaneṣu

Compound pāṃsusamūhana -

Adverb -pāṃsusamūhanam -pāṃsusamūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria