Declension table of ?pāṃsusañcaya

Deva

MasculineSingularDualPlural
Nominativepāṃsusañcayaḥ pāṃsusañcayau pāṃsusañcayāḥ
Vocativepāṃsusañcaya pāṃsusañcayau pāṃsusañcayāḥ
Accusativepāṃsusañcayam pāṃsusañcayau pāṃsusañcayān
Instrumentalpāṃsusañcayena pāṃsusañcayābhyām pāṃsusañcayaiḥ pāṃsusañcayebhiḥ
Dativepāṃsusañcayāya pāṃsusañcayābhyām pāṃsusañcayebhyaḥ
Ablativepāṃsusañcayāt pāṃsusañcayābhyām pāṃsusañcayebhyaḥ
Genitivepāṃsusañcayasya pāṃsusañcayayoḥ pāṃsusañcayānām
Locativepāṃsusañcaye pāṃsusañcayayoḥ pāṃsusañcayeṣu

Compound pāṃsusañcaya -

Adverb -pāṃsusañcayam -pāṃsusañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria